एकादश (११) रुद्र
अजैकपादहिर्बुध्न्य विरूपाक्षोऽथ रैवतः। हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः॥ २९ ॥
सावित्रश्च जयन्तश्च पिनाकी चापराजितः। एते रुद्राः समाख्याता एकादश गणेश्वराः॥ ३० ॥
एतेषां मानसानान्तु त्रिशूलवरधारिणाम्। कोटयश्चतुराशीतिस्तत्पुत्राश्चाक्षया मताः॥ ३१ ॥
दिक्षु सर्वासु ये रक्षां प्रकुर्वन्ति गणेश्वराः। पुत्रपौत्रसुताश्चैते सूरभी गर्भसम्भवाः॥ ३२ ॥
अजैकपाद, अहिर्बुध्न्य, विरूपाक्ष, रैवत, हर, बहुरूप, त्र्यम्बक, सावित्र, जयन्त, पिनाकी, अपराजित ये एकादश रुद्र गणेश्वर नाम से प्रख्यात हैं। श्रेष्ठ त्रिशूल धारण करने वाले ब्रह्मा के इन मानस पुत्र रूप गणेश्वरों के चौरासी करोड़ पुत्र उत्पन्न हुए, जो सब-के-सब अक्षय माने गये हैं। सुरभी गाय के गर्भ से उद्भूत ये एकादश रुद्रों के पुत्र-पौत्र आदि, जो गणेश्वर कहे जाते हैं, सभी दिशाओं में (चराचर जगत् की) रक्षा करते हैं। [११ रुद्र - 5 कर्मेंदीय, 5 ज्ञानेंद्रीय कुल दस इंद्रिय और मन सहित ११ के रक्षक है।]
एकादश (११) रुद्रों द्वारा ईशानेश्वर लिंग की स्थापना
(वर्तमान 2081 पिङ्गल, विक्रम सम्वत, स्थान : शापुरी कॉम्प्लेक्स में)
एकादश (११) रुद्रों का रुद्रमूर्ति ईशान के रूप में भगवान महारुद्र के अभिषेक निमित्त भूमि खोदकर ज्ञानवापी का निर्माण करना...
ज्ञानवापी की चौहद्दी
शुभ [कल्याणकारी, मंगलप्रद, पवित्र] + ओदक [जल में रहने वाला, जलप्राणी] = शुभोदक (शब्दस्रोत : संस्कृत)
शुभोदक : शुभता प्रदान करने वाला जलीय अर्थात शिव की जल मूर्ति अर्थात ज्ञानवापी
नारायणपूर्वतापिनीयोपनिषत्
प्रथमरूपः पृथिवीरूपो भवति । द्वितीयमापो भवति । तृतीयस्तेजो भवति । चतुर्थो वायुर्भवति । पञ्चम आकाशो भवति । षष्ठश्चन्द्रमा भवति । सप्तमः सूर्यो भवति । अष्टमो यजमानः ॥
भूमिरापस्तथा तेजो वायुर्व्योम च चन्द्रमाः । सूर्यः पुमांस्तथा चेति मूर्तयश्चाष्ट कीर्तिताः ॥
अकारोकारमकारनादबिन्दुकलानुसन्धानध्यानाष्टविधा अष्टाक्षरं भवति । अकारः सद्योजातो भवति । उकारो वामदेवः । अघोरो मकारो भवति । तत्पुरुषो नादः । बिन्दुरीशानः । कला व्यापको भवति । अनुसन्धानो नित्यः । ध्यानस्वरूपं ब्रह्म । सर्वव्यापकोऽष्टाक्षरः ॥
स्कन्दपुराणम्/खण्डः_४_(काशीखण्डः)/अध्यायः_०१६ एवं
शिवपुराणम्/संहिता_२_(रुद्रसंहिता)/खण्डः_५_(युद्धखण्डः)/अध्यायः_५०
स्कन्दपुराणम्/खण्डः_४_(काशीखण्डः)/अध्यायः_०९७
स्कन्दपुराणम्/खण्डः_४_(काशीखण्डः)/अध्यायः_१००
स्कन्दपुराणम्/खण्डः_४_(काशीखण्डः)/अध्यायः_०६९
स्कन्दपुराणम्/खण्डः_४_(काशीखण्डः)/अध्यायः_०३५
स्कन्दपुराणम्/खण्डः_४_(काशीखण्डः)/अध्यायः_०५७
स्कन्दपुराणम्/खण्डः_४_(काशीखण्डः)/अध्यायः_०६१
स्कन्दपुराणम्/खण्डः_४_(काशीखण्डः)/अध्यायः_०७९
GPS LOCATION OF THIS TEMPLE CLICK HERE
From : Mr. Sudhanshu Kumar Pandey - Kamakhya, Kashi
प्रेषक : श्री सुधांशु कुमार पांडेय - कामाख्या, काशी